आदित्य हृदयम् | Aditya Hridayam
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥ ४ ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११ ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५ ॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । [पश्चिमे गिरये]
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७ ॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥
इति आदित्य हृदयम् ।
Aditya Hridayam in English
tatō yuddhapariśrāntaṁ samarē cintayā sthitam |
rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||
daivataiśca samāgamya draṣṭumabhyāgatō raṇam |
upāgamyābravīdrāmamagastyō bhagavānr̥ṣiḥ || 2 ||
rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam |
yēna sarvānarīn vatsa samarē vijayiṣyasi || 3 ||
ādityahr̥dayaṁ puṇyaṁ sarvaśatruvināśanam |
jayāvahaṁ japēnnityamakṣayyaṁ paramaṁ śivam || 4 ||
sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam |
cintāśōkapraśamanamāyurvardhanamuttamam || 5 ||
raśmimantaṁ samudyantaṁ dēvāsuranamaskr̥tam |
pūjayasva vivasvantaṁ bhāskaraṁ bhuvanēśvaram || 6 ||
sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |
ēṣa dēvāsuragaṇām̐llōkān pāti gabhastibhiḥ || 7 ||
ēṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṁ patiḥ || 8 ||
pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajāprāṇa r̥tukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadr̥śō bhānurhiraṇyarētā divākaraḥ || 10 ||
haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān |
timirōnmathanaḥ śambhustvaṣṭā mārtāṇḍa aṁśumān || 11 ||
hiraṇyagarbhaḥ śiśirastapanō bhāskarō raviḥ |
agnigarbhō:’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||
vyōmanāthastamōbhēdī r̥gyajuḥsāmapāragaḥ |
ghanavr̥ṣṭirapāṁ mitrō vindhyavīthīplavaṅgamaḥ || 13 ||
ātapī maṇḍalī mr̥tyuḥ piṅgalaḥ sarvatāpanaḥ |
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||
nakṣatragrahatārāṇāmadhipō viśvabhāvanaḥ |
tējasāmapi tējasvī dvādaśātmannamō:’stu tē || 15 ||
namaḥ pūrvāya girayē paścimāyādrayē namaḥ | [paścimē girayē]
jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namō namaḥ |
namō namaḥ sahasrāṁśō ādityāya namō namaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namō namaḥ |
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ || 18 ||
brahmēśānācyutēśāya sūryāyādityavarcasē |
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||
tamōghnāya himaghnāya śatrughnāyāmitātmanē |
kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ || 20 ||
taptacāmīkarābhāya vahnayē viśvakarmaṇē |
namastamō:’bhinighnāya rucayē lōkasākṣiṇē || 21 ||
nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||
ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṁ ca phalaṁ caivāgnihōtriṇām || 23 ||
vēdāśca kratavaścaiva kratūnāṁ phalamēva ca |
yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||
ēnamāpatsu kr̥cchrēṣu kāntārēṣu bhayēṣu ca |
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava || 25 ||
pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim |
ētattriguṇitaṁ japtvā yuddhēṣu vijayiṣyasi || 26 ||
asmin kṣaṇē mahābāhō rāvaṇaṁ tvaṁ vadhiṣyasi |
ēvamuktvā tadā:’gastyō jagāma ca yathāgatam || 27 ||
ētacchrutvā mahātējā naṣṭaśōkō:’bhavattadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||
ādityaṁ prēkṣya japtvā tu paraṁ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṁ prēkṣya hr̥ṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhr̥tō:’bhavat || 30 ||
atha raviravadannirīkṣya rāmaṁ muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ |
niśicarapatisaṅkṣayaṁ viditvā suragaṇamadhyagatō vacastvarēti || 31 ||
iti āditya hr̥dayam |

on - बुधवार, २३ एप्रिल, २०२५,
Filed under - Dhyanyogam : ध्यानयोगम्
You can follow any responses to this entry through the RSS 2.0
कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा