संकटनाशन गणेश स्तोत्रम् | Sankatanashana Ganesha Stotram

संकटनाशन गणेश स्तोत्रम्


नारद उवाच ।
ॐ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ १ ॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥

इति श्रीनारदपुराणे सङ्कष्टनाशनं गणेश स्तोत्रम् ।

 

Sankatanashana Ganesha Stotram in English

 

nārada uvāca |
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityamāyuṣkāmārthasiddhayē || 1 ||

prathamaṁ vakratuṇḍaṁ cha ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||

lambōdaraṁ pañcamaṁ cha ṣaṣṭhaṁ vikaṭamēva cha |
saptamaṁ vighnarājaṁ cha dhūmravarṇaṁ tathāṣṭamam || 3 ||

navamaṁ bhālacandraṁ cha daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||

dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na cha vighnabhayaṁ tasya sarvasiddhikaraṁ prabho || 5 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||

japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ cha labhatē nātra saṁśayaḥ || 7 ||

aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||

iti śrīnāradapurāṇē saṅkaṣṭanāśanaṁ gaṇēśha stōtram |

 

✎ Edit

Posted by - Admin,
on - बुधवार, २३ एप्रिल, २०२५,
Filed under -
You can follow any responses to this entry through the RSS 2.0
Loading navigation...

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा

The Web Only VRITTABHARATI

हवामान

Subscribe Us

Subscribe Us for Latest Updates
Enter your email address:
ई-मेल करा व "वृत्ताभारती"चे सभासद व्हा.

FEATURED VIDEOS