संकटनाशन गणेश स्तोत्रम् | Sankatanashana Ganesha Stotram
नारद उवाच ।
ॐ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥
इति श्रीनारदपुराणे सङ्कष्टनाशनं गणेश स्तोत्रम् ।
Sankatanashana Ganesha Stotram in English
nārada uvāca |
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityamāyuṣkāmārthasiddhayē || 1 ||
prathamaṁ vakratuṇḍaṁ cha ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||
lambōdaraṁ pañcamaṁ cha ṣaṣṭhaṁ vikaṭamēva cha |
saptamaṁ vighnarājaṁ cha dhūmravarṇaṁ tathāṣṭamam || 3 ||
navamaṁ bhālacandraṁ cha daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||
dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na cha vighnabhayaṁ tasya sarvasiddhikaraṁ prabho || 5 ||
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||
japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ cha labhatē nātra saṁśayaḥ || 7 ||
aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||
iti śrīnāradapurāṇē saṅkaṣṭanāśanaṁ gaṇēśha stōtram |

on - बुधवार, २३ एप्रिल, २०२५,
Filed under - Dhyanyogam : ध्यानयोगम्
You can follow any responses to this entry through the RSS 2.0
कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा