श्री दत्त घोरकष्टोद्धरण स्तोत्र | Shri Datta Ghorkashtodharan Stotram

घोरकष्टोद्धरण स्तोत्र

ॐ श्रीपाद श्रीवल्लभ त्वं सदैव, श्रीदत्तास्मान्पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन् सुकीर्ते, घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ १ ॥

त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं, त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते, घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ २ ॥

पापं तापं व्याधिमाधिं च दैन्यं, भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष्य ईशास्तजूर्ते, घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ३ ॥

नान्यस्त्राता नाऽपि दाता न भर्ता, त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते, घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ४ ॥

धर्मे प्रीतिं सन्मतिं देवभक्तिं, सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते, घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५ ॥

श्लोकपञ्चकमेतद्यो लोकमङ्गलवर्धनम् । प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥ ६ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वति स्वामी विरचितं घोरकष्टोद्धारण स्तोत्रम् ।

 

Ghōra kaṣṭōddhāraṇa stōtram in English

śrīpāda śrīvallabha tvaṁ sadaiva
śrīdattāsmānpāhi dēvādhidēva |
bhāvagrāhya klēśahārin sukīrtē
ghōrātkaṣṭāduddharāsmānnamastē || 1 ||

tvaṁ nō mātā tvaṁ pitā:’:’ptō:’dhipastvaṁ
trātā yōgakṣēmakr̥tsadgurustvam |
tvaṁ sarvasvaṁ nō prabhō viśvamūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 2 ||

pāpaṁ tāpaṁ vyādhimādhiṁ cha dainyaṁ
bhītiṁ klēśaṁ tvaṁ harāśu tvadanyam |
trātāraṁ nō vīkṣya īśāstajūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 3 ||

nānyastrātā nā:’pi dātā na bhartā
tvattō dēva tvaṁ śaraṇyō:’kahartā |
kurvātrēyānugrahaṁ pūrṇarātē
ghōrātkaṣṭāduddharāsmānnamastē || 4 ||

dharmē prītiṁ sanmatiṁ dēvabhaktiṁ
satsaṅgāptiṁ dēhi bhuktiṁ cha muktim |
bhāvāsaktiṁ cākhilānandamūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 5 ||

ślōkapañcakamētadyō lōkamaṅgalavardhanam |
prapaṭhēnniyatō bhaktyā sa śrīdattapriyō bhavēt || 6 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīmad vāsudēvānandasarasvati yati viracitaṁ ghōrakaṣṭōddhāraṇa stōtram |

 

✎ Edit

Posted by - Admin,
on - बुधवार, २३ एप्रिल, २०२५,
Filed under -
You can follow any responses to this entry through the RSS 2.0
Loading navigation...

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा

The Web Only VRITTABHARATI

हवामान

Subscribe Us

Subscribe Us for Latest Updates
Enter your email address:
ई-मेल करा व "वृत्ताभारती"चे सभासद व्हा.

FEATURED VIDEOS